Sri Ganapati Atharvashirsha Lyrics in English

Sri Ganapati Atharvashirsha Lyrics in English

Ganapati

Ganapati is a highly regarded, famous God. He is revered as the Supreme Divinity who Removes Obstacles and Brings Success. It is a tradition and widely followed practice to perform Ganapati Pooja or worship before celebrating any auspicious event, starting anything new, launching an important project, or beginning any significant activity, so that it proceeds smoothly without any hindrances and achieves its intended purpose.

Ganesha is the divine son of universal parents, Shiva and Parvati, and is also known in many other names, such as Ganesha, Vinayaka, Vigneshvara, Gajanana, and Pillayar. He is also unique in his appearance, with an elephant’s head and a human body with a protruding belly.

The great saint Adi Shankara, who established the worship of 6 primary deities in Hinduism, included Ganapati among them and institutionalized Ganapati worship as Ganapatyam.    

Sri Ganapati Atharvashirsha

Sri Ganapati Atharvashirsha is an ancient prayer to Ganesha, who represented intelligence and learning. This Sanskrit hymn is also regarded as the Ganapati Upanishad and remains part of the Atharva Veda. Ganapati Atharvashirsha is one of the 5 Atharva Shirsha Upanishads, dedicated to the 5 principal deities – Ganesha, Narayana, Shiva, Shakti or Devi (Goddess), and Surya.     

Ganapati Atharvashirsha reveres Ganesha as the supreme, absolute reality, hailed as the Brahman, the ultimate and eternal.

It is believed that reciting Ganapati Atharvashirsha regularly with devotion and faith can earn the immense grace of Ganesha, strengthen the mind, remove fears, anxieties, self-doubts, stress, and negativity, improve focus, and help achieve academic excellence. This prayer can be of particular benefit to those who are unstable or fickle in their thinking. It is also believed to cure or mitigate psychological conditions like paranoia, delusions, or mental disorders.

Its chanting can also minimize the adverse effects when the Moon is present along with the malefic planets Saturn, Rahu, or Ketu in a person’s birth chart.    

Sri Ganapati Atharvashirsha- English Lyrics   

॥ Shaanti Paat’ha ॥

Om bhadram karnebhih’ shri’nuyaama devaa ।

bhadram pashyemaakshabhiryajatraah’ ॥

sthirairangaistusht’uvaamsastanoobhih’ ।

vyashema devahitam yadaayuh’ ॥

om svasti na indro vri’ddhashravaah’ ।

svasti nah’ pooshaa vishvavedaah’ ॥

svastinastaarkshyo arisht’anemih’ ।

svasti no bri’haspatirdadhaatu ॥

om tanmaamavatu

tad vaktaaramavatu

avatu maam

avatu vaktaaram

Om Shaantih’ । Shaantih’ ॥ Shaantih’॥।

॥ Upanishat ॥

Harih’ Om namaste ganapataye ॥

tvameva pratyaksham tattvamasi ॥ tvameva kevalam kartaa’si ॥

tvameva kevalam dhartaa’si ॥ tvameva kevalam hartaa’si ॥

tvameva sarvam khalvidam brahmaasi ॥

tvam saakshaadaatmaa’si nityam ॥ 1 ॥

॥ Svaroopa Tattva ॥

Ri’tam vachmi (vadishyaami) ॥ satyam vachmi (vadishyaami) ॥ 2 ॥

Ava tvam maam ॥ ava vaktaaram ॥ ava shrotaaram ॥

ava daataaram ॥ ava dhaataaram ॥

avaanoochaanamava shishyam ॥

ava pashchaattaat ॥ ava purastaat ॥

avottaraattaat ॥ ava dakshinaattaat ॥

ava chordhvaattaat ॥ avaadharaattaat ॥

sarvato maam paahi paahi samantaat ॥ 3 ॥

Tvam vaangmayastvam chinmayah’ ॥

tvamaanandamayastvam brahmamayah’ ॥

tvam sachchidaanandaadviteeyo’si ॥

tvam pratyaksham brahmaasi ॥

tvam jnyaanamayo vijnyaanamayo’si ॥ 4 ॥

Sarvam jagadidam tvatto jaayate ॥

sarvam jagadidam tvattastisht’hati ॥

sarvam jagadidam tvayi layameshyati ॥

sarvam jagadidam tvayi pratyeti ॥

tvam chatvaari vaakpadaani ॥ 5 ॥

Tvam gunatrayaateetah’ tvamavasthaatrayaateetah’ ॥

tvam dehatrayaateetah’ ॥ tvam kaalatrayaateetah’ ॥

tvam moolaadhaarasthito’si nityam ॥

tvam shaktitrayaatmakah’ ॥

tvaam yogino dhyaayanti nityam ॥

tvam brahmaa tvam vishnustvam rudrastvam

indrastvam agnistvam vaayustvam sooryastvam chandramaastvam

brahmabhoorbhuvah’svarom ॥ 6 ॥

॥ Ganesha Mantra ॥

Ganaadim poorvamuchchaarya varnaadim tadanantaram ॥

anusvaarah’ paratarah’ ॥ ardhendulasitam ॥ taarena ri’ddham ॥

etattava manusvaroopam ॥ gakaarah’ poorvaroopam ॥

akaaro madhyamaroopam ॥ anusvaarashchaantyaroopam ॥

binduruttararoopam ॥ naadah’ sandhaanam ॥

samhitaasandhih’ ॥ saishaa ganeshavidyaa ॥

ganakari’shih’ ॥ nichri’dgaayatreechchhandah’ ॥

Ganapatirdevataa ॥ Om Gam Ganapataye Namah’ ॥ 7 ॥

॥ Ganesha Gaayatree ॥

Ekadantaaya vidmahe । vakratund’aaya dheemahi ॥

tanno dantih’ prachodayaat ॥ 8॥

॥ Ganesha Roopa ॥

Ekadantam chaturhastam paashamankushadhaarinam ॥

radam cha varadam hastairbibhraanam mooshakadhvajam ॥

raktam lambodaram shoorpakarnakam raktavaasasam ॥

raktagandhaanuliptaangam raktapushpaih’ supoojitam ॥

bhaktaanukampinam devam jagatkaaranamachyutam ॥

aavirbhootam cha sri’sht’yaadau prakri’teh’ purushaatparam ॥

evam dhyaayati yo nityam sa yogee yoginaam varah’ ॥ 9 ॥

॥ Asht’a Naama Ganapati ॥

Namo vraatapataye । namo ganapataye । namah’ pramathapataye ।

namaste’stu lambodaraayaikadantaaya ।

vighnanaashine shivasutaaya । shreevaradamoortaye namo namah’ ॥ 10 ॥

॥ Phalashruti ॥

Etadatharvasheersham yo’dheete ॥ sa brahmabhooyaaya kalpate ॥

sa sarvatah’ sukhamedhate ॥ sa sarva vighnairnabaadhyate ॥

sa panchamahaapaapaatpramuchyate ॥

saayamadheeyaano divasakri’tam paapam naashayati ॥

praataradheeyaano raatrikri’tam paapam naashayati ॥

Saayampraatah’ prayunjaano apaapo bhavati ॥

sarvatraadheeyaano’pavighno bhavati ॥

dharmaarthakaamamoksham cha vindati ॥

idamatharvasheershamashishyaaya na deyam ॥

yo yadi mohaaddaasyati sa paapeeyaan bhavati

sahasraavartanaat yam yam kaamamadheete

tam tamanena saadhayet ॥ 11 ॥

Anena ganapatimabhishinchati sa vaagmee bhavati ॥

chaturthyaamanashnan japati sa vidyaavaan bhavati ।

sa yashovaan bhavati ॥

ityatharvanavaakyam ॥ brahmaadyaavaranam vidyaat

na bibheti kadaachaneti ॥ 12 ॥

Yo doorvaankurairyajati sa vaishravanopamo bhavati ॥

yo laajairyajati sa yashovaan bhavati ॥

sa medhaavaan bhavati ॥

yo modakasahasrena yajati

sa vaanchhitaphalamavaapnoti ॥

yah’ saajyasamidbhiryajati

sa sarvam labhate sa sarvam labhate ॥ 13 ॥

Asht’au braahmanaan samyaggraahayitvaa

sooryavarchasvee bhavati ॥

sooryagrahe mahaanadyaam pratimaasamnidhau

vaa japtvaa siddhamantro bhavati ॥

mahaavighnaatpramuchyate ॥ mahaadoshaatpramuchyate ॥

mahaapaapaat pramuchyate ॥

sa sarvavidbhavati sa sarvavidbhavati ॥

ya evam veda ityupanishat ॥ 14 ॥

॥ Shaanti Mantra ॥

Om sahanaavavatu ॥ sahanaubhunaktu ॥

saha veeryam karavaavahai ॥

tejasvinaavadheetamastu maa vidvishaavahai ॥

om bhadram karnebhih’ shri’nuyaama devaa ।

bhadram pashyemaakshabhiryajatraah’ ॥

sthirairangaistusht’uvaamsastanoobhih’ ।

vyashema devahitam yadaayuh’ ॥

om svasti na indro vri’ddhashravaah’ ।

svasti nah’ pooshaa vishvavedaah’ ॥

svastinastaarkshyo arisht’anemih’ ।

svasti no bri’haspatirdadhaatu ॥

Om Shaantih’ । Shaantih’ ॥ Shaantih’ ॥।

॥ Iti Shreeganapatyatharvasheersham Samaaptam ॥